Start your day by listening to Ganga Dhyanam with lyrics and keep your mind calm and your Mood Happy. It is said that chanting Ganga Dhyanam also equates to taking a bath in the holy river of Ganges. Listen to Such Powerful Devotional Music only on at Rajshri Soul <br /><br />Lyrics: <br />श्वेतचम्पकवर्णाभां गंगा पापप्रणाशिनीम् ।<br />कृष्णविग्रहसम्भूतां कृष्णतुल्यां परां सतीम् ॥ १॥<br /><br />वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ।<br />शरत्पूर्णेन्दुशतकप्रभाजुष्टकलेवराम् ॥ २॥<br /><br />ईषद्धास्यप्रसन्नास्यां शश्वत्सुस्थिरयौवनाम् ।<br />नारायणप्रियां शान्तां सत्सौभाग्यसमन्विताम् ॥ ३॥<br /><br />बिभ्रतीं कबरीभारं मालतीमाल्यसंयुताम् ।<br />सिन्दूरबिन्दुललितां सार्धं चन्दनबिन्दुभिः ॥ ४॥<br /><br />कस्तूरीपत्रकं गण्डे नानाचित्रसमन्वितम् ।<br />पक्वबिम्बसमानैक चार्वोष्ठपुटमुत्तमम् ॥ ५॥<br /><br />मुक्तापङ्क्तिप्रभाजुष्टदन्तपङ्क्तिमनोहराम ।<br />सुचारुवक्त्रनयनां सकटाक्षमनोरमाम् ॥ ६॥<br /><br />स्थलपद्माभाप्रजुष्टपादपद्मयुगन्धराम् ।<br />रत्नाभरणसंयुक्तं कुकुमाक्तं सयावकम् ॥ ७॥<br /><br />देवेन्द्रमौलिमन्दारमकरन्दकणारुणम् ।<br />सुरसिद्धमुनीन्द्रादिदत्तार्ध्यैस्सयुतं सदा ॥ ८॥<br /><br />तपस्विमौलिनिकरभ्रमरश्रेणिसंयुतम् ।<br />मुक्तिप्रदं मुमुक्षूणां कामिनां स्वर्गभोगदम् ॥ ९॥<br /><br />वरां वरेण्यां वरदां भक्तानुग्रहकातराम् ।<br />श्री विष्णाःपददात्री च भजे विष्णुपदी सतीम् ॥ १०॥